A 188-5 Vāmakeśvaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 188/5
Title: Vāmakeśvaratantra
Dimensions: 21 x 7 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/202
Remarks:
Reel No. A 188-5 Inventory No. 85086
Title Vāmakeśvaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 21.0 x 7.0 cm
Folios 30
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/202
Manuscript Features
MS contains up to fifth chapter.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīdevy uvāca
gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ |
devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīṃ || 1 ||
praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīṃ |
kālahallohalollalakalanāśamakāriṇīṃ || 2 || (!)
yadakṣaraikamātre[ʼ]pi saṃsiddha(!) sparddhate naraḥ |
ravitārkṣyendukandrappaśaṅkarānalaviṣṇubhiḥ || 3 || (fol. 1v1–4)
End
tataḥ kandarppasaubhāgyād adhiko bhavti priye |
caṃpakaṃ pāṭalādīni hutvā vaiśravaṇāya te || 30 ||
śrīkhaṃḍam aguruṃ vāpi karppūrāgurusaṃyutāṃ |
hūtvāmarapurastrīṇāṃ, devi vikṣobhako bhavet || 31 ||
hūtvā palaṃ trimadvaktaṃ kṛtvā smṛtvā maheśvari |
khecaro jāyate devi gatvā rātrau catuṣpathe || 32
tathā dadhimadhukṣīramiśrān lājān maheśvari |
hutvā na bādhyate rogaiḥ kālamṛtyubhayādibhiḥ || 33 || (fol. 30v3–7)
«Sub-colophon:»
iti śrīvāmaśvaratantre nityāṣoḍaśa(!)kārṇnave sarvvatantrottame bahurūpāṣṭakaprastāre śrītripurasundarīvidyāyāṃ caturthaḥ paṭalaḥ || ||(fol. 28r5–6)
iti śrīvāmakeśvara(!)ntre nityāṣoḍaśa(!)kārṇave-(fol. 30v7)
Microfilm Details
Reel No. A 188/5
Date of Filming 01-11-1971
Exposures 33
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-05-2008
Bibliography