A 188-5 Vāmakeśvaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 188/5
Title: Vāmakeśvaratantra
Dimensions: 21 x 7 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/202
Remarks:


Reel No. A 188-5 Inventory No. 85086

Title Vāmakeśvaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 21.0 x 7.0 cm

Folios 30

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/202

Manuscript Features

MS contains up to fifth chapter.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīdevy uvāca

gaṇeśagrahanakṣatrayoginīrāśirūpiṇīṃ |

devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīṃ || 1 ||

praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīṃ |

kālahallohalollalakalanāśamakāriṇīṃ || 2 || (!)

yadakṣaraikamātre[ʼ]pi saṃsiddha(!) sparddhate naraḥ |

ravitārkṣyendukandrappaśaṅkarānalaviṣṇubhiḥ || 3 || (fol. 1v1–4)

End

tataḥ kandarppasaubhāgyād adhiko bhavti priye |

caṃpakaṃ pāṭalādīni hutvā vaiśravaṇāya te || 30 ||

śrīkhaṃḍam aguruṃ vāpi karppūrāgurusaṃyutāṃ |

hūtvāmarapurastrīṇāṃ, devi vikṣobhako bhavet || 31 ||

hūtvā palaṃ trimadvaktaṃ kṛtvā smṛtvā maheśvari |

khecaro jāyate devi gatvā rātrau catuṣpathe || 32

tathā dadhimadhukṣīramiśrān lājān maheśvari |

hutvā na bādhyate rogaiḥ kālamṛtyubhayādibhiḥ || 33 || (fol. 30v3–7)

«Sub-colophon:»

iti śrīvāmaśvaratantre nityāṣoḍaśa(!)kārṇnave sarvvatantrottame bahurūpāṣṭakaprastāre śrītripurasundarīvidyāyāṃ caturthaḥ paṭalaḥ || ||(fol. 28r5–6)

iti śrīvāmakeśvara(!)ntre nityāṣoḍaśa(!)kārṇave-(fol. 30v7)

Microfilm Details

Reel No. A 188/5

Date of Filming 01-11-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-05-2008

Bibliography